The Sanskrit Reader Companion

Show Summary of Solutions

Input: vetti sarvāṇi śāstrāṇi garvaḥ yasya na vidyate vintte dharmam sadā sadbhis teṣu pūjām ca vindati

Sentence: वेत्ति सर्वाणि शास्त्राणि गर्वः यस्य न विद्यते विन्त्ते धर्मम् सदा सद्भिस् तेषु पूजाम् च विन्दति
वेत्ति सर्वाणि शास्त्राणि गर्वः यस्य विद्यते विन्त्ते धर्मम् सदा सद्भिः तेषु पूजाम् विन्दति



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria